Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.68
Previous
Next
Original
वैष्णवीकरणं सर्वं शेषं साधारणं भवेत् ।
कुण्डे वा स्थण्डिले वापि वैष्णवीकरणं कुर१ ॥ १५।६८ ॥
Previous Verse
Next Verse