Śrīkoṣa
Chapter 15

Verse 15.68

वैष्णवीकरणं सर्वं शेषं साधारणं भवेत् ।
कुण्डे वा स्थण्डिले वापि वैष्णवीकरणं कुर१ ॥ १५।६८ ॥