Śrīkoṣa
Chapter 15

Verse 15.80

तद्ग्रामो निधनं याति तत्स्थानां निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन न्यासं कुर्याद्विचक्षणः ॥ १५।८० ॥