Śrīkoṣa
Chapter 2

Verse 2.75

एतत् स्रुक्स्रुवमाख्यातं मङ्गलाष्टकमुच्यते ।
लोहजान्येव कुर्वीत अलाभे काष्ठजानि च ॥ २।७४ ॥