Śrīkoṣa
Chapter 15

Verse 15.82

दर्शयित्वा यथान्यायं कुर्यात् पञ्चशतं (?) क्रमात् ।
तथैव मेखलायां तु पूजयेद्योनिमेव च ॥ १५।८२ ॥