Śrīkoṣa
Chapter 15

Verse 15.84

आचार्यः प्रक्रमेद्धोमं बर्हिंषि समिधस्तथा ।
परिधिस्रुक्स्रुवान्नं चाप्याज्यं लाजं तिलं तथा ॥ १५।८४ ॥