Śrīkoṣa
Chapter 15

Verse 15.88

अनलं पूर्ववत् प्रोक्ष्य अ(चा?)ग्निमूर्तिमनुस्मरेत् ।
अग्निं प्रोक्ष्यावटस्थं तं सानुस्वारे तु बीजके ॥ १५।८८ ॥