Śrīkoṣa
Chapter 15

Verse 15.90

पद्ममष्टदलं ध्यात्वा तत्र वै मूलबेरतः ।
आवाहयित्वा देवेशमर्चयेद्विधिचोदितम् ॥ १५।९० ॥