Śrīkoṣa
Chapter 15

Verse 15.91

अत्र कश्चिद्विशेषो ऽस्ति होमकर्मणि नारद ।
देवं श्वेताद्रिसङ्काशं त्रिपादं सप्तबाहुकम् ॥ १५।९१ ॥