Śrīkoṣa
Chapter 15

Verse 15.98

परिधिर्हस्तमात्रःस्यात् स्थण्डिले कुण्ड एव वा ।
मध्यमेखलया तुल्यमङ्गुष्ठानां घनं विदुः(?) ॥ १५।९८ ॥