Śrīkoṣa
Chapter 15

Verse 15.99

देवानां परिधीन् दिक्षु चतसृष्वपि कारयेत् ।
विष्णुयागे विशेषेण द्विजानामग्निकर्मणि ॥ १५।९९ ॥