Śrīkoṣa
Chapter 15

Verse 15.100

त्रिष्वेव तु मुने बुद्धि होमान्तं पश्चिमादिकम्(?) ।
विष्णोर्मखे महेन्द्रादिदर्भान् सर्वासु चोभयोः ॥ १५।१०० ॥