Śrīkoṣa
Chapter 15

Verse 15.102

एवं ज्ञात्वा मुनिश्रेष्ठ इध्माद्यैर्हेममाचरेत् ।
कराल्यां समिधो हुत्वा मूलमन्त्रेण मन्त्रवित् ॥ १५।१०२ ॥