Śrīkoṣa
Chapter 15

Verse 15.106

आमध्यपर्व गृह्णाति क्रियां तेनैव कारयेत् ।
होमद्रव्येण होमं तु सर्पिषा शुक्तिकाहुतिम् ॥ १५।१०६ ॥