Śrīkoṣa
Chapter 15

Verse 15.107

प्रायश्चित्ताहुतिं पूर्णां परिध्यादि तथा (ततः?) परम् ।
अनुक्तस्थानकं सर्वं काल्यां तु जुहुयात् पुनः ॥ १५।१०७ ॥