Śrīkoṣa
Chapter 15

Verse 15.109

पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधकः ।
वौषडन्तेन मन्त्रेण द्वादशाक्षरसञ्ज्ञया ॥ १५।१०९ ॥