Śrīkoṣa
Chapter 2

Verse 2.78

शङ्खं चक्रं पताकं च श्रीवत्सं दर्पणं वृषम् ।
मत्स्ययुग्मं च कुम्भं च मङ्गलाष्टकमिष्यते ॥ २।७७ ॥