Śrīkoṣa
Chapter 15

Verse 15.112

परिधीनुत्सवान्ते च दाहयेदुत्सवे मुने ।
नित्याग्नौ च यथाकामं सर्वं नैमित्तिकं तथा ॥ १५।११२ ॥