Śrīkoṣa
Chapter 15

Verse 15.114

दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव हि ।
तस्मादाचार्यतृप्त्यर्थं राजराष्ट्रविवृद्धये ॥ १५।११४ ॥