Śrīkoṣa
Chapter 15

Verse 15.115

आचार्यं पूजयेच्छिष्यं भूषणाच्छादनैरपि ।
धान्यैश्चैव धनैश्चैव यजमानेन सत्कृतः ॥ १५।११५ ॥