Śrīkoṣa
Chapter 15

Verse 15.116

दक्षिणां गुरवे दद्यात् यजमानो यथाबलम् ।
अन्यथाकृतमेतच्चेत् सर्वं राष्ट्रं विनश्यति ॥ १५।११६ ॥