Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.121
Previous
Next
Original
एतद्रहस्यं कथितं मुने होमविधिक्रमम् ।
हरेरतिप्रियकरं यः कुर्यात् कारयेदपि ॥ १५।१२१ ॥
भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्होमविधिर्नामट पञ्चदशो ऽध्यायः ॥
Previous Verse
Next Verse