Śrīkoṣa
Chapter 15

Verse 15.121

एतद्रहस्यं कथितं मुने होमविधिक्रमम् ।
हरेरतिप्रियकरं यः कुर्यात् कारयेदपि ॥ १५।१२१ ॥
भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्होमविधिर्नामट पञ्चदशो ऽध्यायः ॥