Śrīkoṣa
Chapter 16

Verse 16.1

षोडशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि प्रतिष्ठालक्षणं परम् ।
सर्वलक्षणसंयुक्तमल्पकायं चतुर्भुजम् ॥ १६।१ ॥