Śrīkoṣa
Chapter 16

Verse 16.3

प्रतिष्ठायाः क्रमं चास्मिन् साधकानां हिताय तु ।
कृत्वाङ्कुरार्पणं सम्यक् पञ्चसप्तदिनात् पुरा ॥ १६।३ ॥