Śrīkoṣa
Chapter 16

Verse 16.4

जलाधिवासनं कृत्वा यथा वै तत्र चोदितम् ।
पूर्वोक्तमण्डपे मध्ये वेदिं कृत्वा यथाविधि ॥ १६।४ ॥