Śrīkoṣa
Chapter 16

Verse 16.5

कारयेत् सर्वकर्माणि शास्त्रदृष्ट्या समाहितः ।
तदलाभे मुनिश्रेष्ठ शृणु मण्डपलक्षणम् ॥ १६।५ ॥