Śrīkoṣa
Chapter 16

Verse 16.9

वेदिकायास्तु (-यां तु?)परितः चतुर्दिक्षु यथाविधि ।
कारयेदग्निकुण्डानि चतुरश्रादि नारद ॥ १६।९ ॥