Śrīkoṣa
Chapter 2

Verse 2.80

चामरे च महादीपे तेषां पार्श्वेषु कल्पयेत् ।
शङ्खादिमङ्गलानां तु छत्रं चोपरि विन्यसेत् ॥ २।७९ ॥