Śrīkoṣa
Chapter 16

Verse 16.10

स्थण्डिले वाप्यभावे तु कारयेत् तरुणालये ।
जलाधिवासादुत्थाप्य मण्डपे चानयेद्धरिम् ॥ १६।१० ॥