Śrīkoṣa
Chapter 16

Verse 16.14

पुण्याहं वाचयित्वैव शयनं कल्पयेत्ततः ।
पञ्चभारप्रमाणैश्च शालींस्तत्रैव विक्षिपेत् ॥ १६।१४ ॥