Śrīkoṣa
Chapter 16

Verse 16.15

तदर्धं तण्डुलं चैव शाल्योपरि विनिक्षिपेत् ।
तस्योपरि लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ १६।१५ ॥