Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.17
Previous
Next
Original
ऊर्णामयं च तत्सर्वं व्याघ्रचर्मोत्तरच्छदम् ।
चित्रवस्त्रत्रयं वापि नववस्त्रत्रयं तु वा ॥ १६।१७ ॥
Previous Verse
Next Verse