Śrīkoṣa
Chapter 16

Verse 16.18

यथावित्तानुसारेण(?)मार्गेणैकेन कल्पयेत् ।
शिरोपधानसंयुक्तं पादगण्डूलसंयुतम् ॥ १६।१८ ॥