Śrīkoṣa
Chapter 1

Verse 1.14

सस्यानां फलकाले तु गवां तृप्तिं च कारयेत् ।
ततस्तु लोकपालांस्तु पूजयेत् साधकोत्तमः ॥ १।१४ ॥