Śrīkoṣa
Chapter 16

Verse 16.24

प्राणायामान् क्रमात् कृत्वा प्रणवेनैव देशिकः ।
सृष्टिन्यासं स्थितिन्यासं संहृतिन्यासमेव च ॥ १६।२४ ॥