Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.26
Previous
Next
Original
पञ्चोपनिषदैर्न्यस्य प्रणवैःसह मन्त्रवित् ।
अथवा देवदेवस्य मन्त्रन्यासं शृणु क्रमात् ॥ १६।२६ ॥
Previous Verse
Next Verse