Śrīkoṣa
Chapter 16

Verse 16.27

चतुरभ्यधिकं विंशत् सूक्तं नारायणं क्रमात् ।
देवस्य पादौ संस्पृष्ट्वा आचार्यः सूक्तमुच्चरन् ॥ १६।२७ ॥