Śrīkoṣa
Chapter 16

Verse 16.30

पूजायामधिवासे च प्रतिष्ठायां षडक्षरम् ।
न्यासमेषु प्रकुर्वीत तद्बिम्बहृदि देशिकः ॥ १६।३० ॥