Śrīkoṣa
Chapter 16

Verse 16.31

अन्यथा निष्फलं सर्वं नात्र कार्या विचारणा ।
तस्मात् सर्वप्रयत्नेन षडक्षरजपान्तर(-क?)म् ॥ १६।३१ ॥