Śrīkoṣa
Chapter 16

Verse 16.34

आवाहयेत् ततो देवं मूर्ध्नि मूलेन मन्त्रवित् ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥ १६।३४ ॥