Śrīkoṣa
Chapter 16

Verse 16.39

पक्वबिम्बफलाकारान् मृद्घटान् लक्षणान्वितान् ।
पञ्चरत्नसमायुक्तान् हेमपञ्चायुधान्वितान् ॥ १६।३९ ॥