Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.83
Previous
Next
Original
उत्तरे सोमदैवत्यः प्लक्षश्चाथर्वणो भवेत् ।
अश्वत्थं वाप्यभावे तु पूर्वादि चतुरोदिशि ॥ २।८२ ॥
Previous Verse
Next Verse