Śrīkoṣa
Chapter 16

Verse 16.43

ब्रह्मबीजेन तत्कुम्भं गन्धपुष्पैः समर्चयेत् ।
कर्मार्चा चोत्सवं स्नानं बलिर्यात्रा च पञ्चमम् ॥ १६।४३ ॥