Śrīkoṣa
Chapter 16

Verse 16.45

विद्यश्वराष्टकुम्भांश्च अष्टदिक्ष्वथ विन्यसेत् ।
हेमरत्नयुतांश्चैव वस्त्रसंवेष्टितान् शुभान् ॥ १६।४५ ॥