Śrīkoṣa
Chapter 16

Verse 16.49

वीणावेणुसमायुक्तं होमकर्म समाचरेत् ।
वैष्णवाग्निं समादाय कुण्डेष्वग्निं निधापयेत् ॥ १६।४९ ॥