Śrīkoṣa
Chapter 16

Verse 16.50

पालशाखादिरं चैव बिल्वमौदुम्बरं तथा ।
समिदष्टशतं प्रोक्तं पृथक् पूर्वादि कल्पयेत् ॥ १६।५० ॥