Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.51
Previous
Next
Original
पालाशखादिराभावे बिल्वैरेव तु कारयेत् ।
बिल्वाभावे मुनिश्रेष्ठ औदुम्बरमथाचरेत् ॥ १६।५१ ॥
Previous Verse
Next Verse