Śrīkoṣa
Chapter 16

Verse 16.52

पूर्वादि चाग्निकुण्डेषु समिधः परिकीर्तिताः ।
आज्यं चरुवदुद्दिष्टं तत्सङ्ख्या च पृथक्पृथक् ॥ १६।५२ ॥