Śrīkoṣa
Chapter 16

Verse 16.53

अग्निमध्ये तथा पद्मं ध्यायेत् केसरपत्रकम् ।
तत्रस्था देवता ध्यात्वा होमं कुर्याद्विचक्षणः ॥ १६।५३ ॥