Śrīkoṣa
Chapter 16

Verse 16.55

वेदाध्ययनमेवात्र चतुर्दिक्षु च कारयेत् ।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ॥ १६।५५ ॥