Śrīkoṣa
Chapter 16

Verse 16.56

पूर्वादि चोत्तरान्तं तु यथासंरव्यं प्रकल्पयेत् ।
शान्तिहोमं ततः कृत्वा होमान्ते च यथाक्रमम् ॥ १६।५६ ॥